Declension table of vyādhita

Deva

NeuterSingularDualPlural
Nominativevyādhitam vyādhite vyādhitāni
Vocativevyādhita vyādhite vyādhitāni
Accusativevyādhitam vyādhite vyādhitāni
Instrumentalvyādhitena vyādhitābhyām vyādhitaiḥ
Dativevyādhitāya vyādhitābhyām vyādhitebhyaḥ
Ablativevyādhitāt vyādhitābhyām vyādhitebhyaḥ
Genitivevyādhitasya vyādhitayoḥ vyādhitānām
Locativevyādhite vyādhitayoḥ vyādhiteṣu

Compound vyādhita -

Adverb -vyādhitam -vyādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria