Declension table of ?vyādhayitavya

Deva

MasculineSingularDualPlural
Nominativevyādhayitavyaḥ vyādhayitavyau vyādhayitavyāḥ
Vocativevyādhayitavya vyādhayitavyau vyādhayitavyāḥ
Accusativevyādhayitavyam vyādhayitavyau vyādhayitavyān
Instrumentalvyādhayitavyena vyādhayitavyābhyām vyādhayitavyaiḥ vyādhayitavyebhiḥ
Dativevyādhayitavyāya vyādhayitavyābhyām vyādhayitavyebhyaḥ
Ablativevyādhayitavyāt vyādhayitavyābhyām vyādhayitavyebhyaḥ
Genitivevyādhayitavyasya vyādhayitavyayoḥ vyādhayitavyānām
Locativevyādhayitavye vyādhayitavyayoḥ vyādhayitavyeṣu

Compound vyādhayitavya -

Adverb -vyādhayitavyam -vyādhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria