सुबन्तावली ?व्याधयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाव्याधयितव्यः व्याधयितव्यौ व्याधयितव्याः
सम्बोधनम्व्याधयितव्य व्याधयितव्यौ व्याधयितव्याः
द्वितीयाव्याधयितव्यम् व्याधयितव्यौ व्याधयितव्यान्
तृतीयाव्याधयितव्येन व्याधयितव्याभ्याम् व्याधयितव्यैः व्याधयितव्येभिः
चतुर्थीव्याधयितव्याय व्याधयितव्याभ्याम् व्याधयितव्येभ्यः
पञ्चमीव्याधयितव्यात् व्याधयितव्याभ्याम् व्याधयितव्येभ्यः
षष्ठीव्याधयितव्यस्य व्याधयितव्ययोः व्याधयितव्यानाम्
सप्तमीव्याधयितव्ये व्याधयितव्ययोः व्याधयितव्येषु

समास व्याधयितव्य

अव्यय ॰व्याधयितव्यम् ॰व्याधयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria