Declension table of ?vyādhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevyādhayiṣyantī vyādhayiṣyantyau vyādhayiṣyantyaḥ
Vocativevyādhayiṣyanti vyādhayiṣyantyau vyādhayiṣyantyaḥ
Accusativevyādhayiṣyantīm vyādhayiṣyantyau vyādhayiṣyantīḥ
Instrumentalvyādhayiṣyantyā vyādhayiṣyantībhyām vyādhayiṣyantībhiḥ
Dativevyādhayiṣyantyai vyādhayiṣyantībhyām vyādhayiṣyantībhyaḥ
Ablativevyādhayiṣyantyāḥ vyādhayiṣyantībhyām vyādhayiṣyantībhyaḥ
Genitivevyādhayiṣyantyāḥ vyādhayiṣyantyoḥ vyādhayiṣyantīnām
Locativevyādhayiṣyantyām vyādhayiṣyantyoḥ vyādhayiṣyantīṣu

Compound vyādhayiṣyanti - vyādhayiṣyantī -

Adverb -vyādhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria