सुबन्तावली ?व्याधयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाव्याधयिष्यन्ती व्याधयिष्यन्त्यौ व्याधयिष्यन्त्यः
सम्बोधनम्व्याधयिष्यन्ति व्याधयिष्यन्त्यौ व्याधयिष्यन्त्यः
द्वितीयाव्याधयिष्यन्तीम् व्याधयिष्यन्त्यौ व्याधयिष्यन्तीः
तृतीयाव्याधयिष्यन्त्या व्याधयिष्यन्तीभ्याम् व्याधयिष्यन्तीभिः
चतुर्थीव्याधयिष्यन्त्यै व्याधयिष्यन्तीभ्याम् व्याधयिष्यन्तीभ्यः
पञ्चमीव्याधयिष्यन्त्याः व्याधयिष्यन्तीभ्याम् व्याधयिष्यन्तीभ्यः
षष्ठीव्याधयिष्यन्त्याः व्याधयिष्यन्त्योः व्याधयिष्यन्तीनाम्
सप्तमीव्याधयिष्यन्त्याम् व्याधयिष्यन्त्योः व्याधयिष्यन्तीषु

समास व्याधयिष्यन्ति व्याधयिष्यन्ती

अव्यय ॰व्याधयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria