Declension table of vyādha

Deva

MasculineSingularDualPlural
Nominativevyādhaḥ vyādhau vyādhāḥ
Vocativevyādha vyādhau vyādhāḥ
Accusativevyādham vyādhau vyādhān
Instrumentalvyādhena vyādhābhyām vyādhaiḥ vyādhebhiḥ
Dativevyādhāya vyādhābhyām vyādhebhyaḥ
Ablativevyādhāt vyādhābhyām vyādhebhyaḥ
Genitivevyādhasya vyādhayoḥ vyādhānām
Locativevyādhe vyādhayoḥ vyādheṣu

Compound vyādha -

Adverb -vyādham -vyādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria