Declension table of vyādāya

Deva

MasculineSingularDualPlural
Nominativevyādāyaḥ vyādāyau vyādāyāḥ
Vocativevyādāya vyādāyau vyādāyāḥ
Accusativevyādāyam vyādāyau vyādāyān
Instrumentalvyādāyena vyādāyābhyām vyādāyaiḥ vyādāyebhiḥ
Dativevyādāyāya vyādāyābhyām vyādāyebhyaḥ
Ablativevyādāyāt vyādāyābhyām vyādāyebhyaḥ
Genitivevyādāyasya vyādāyayoḥ vyādāyānām
Locativevyādāye vyādāyayoḥ vyādāyeṣu

Compound vyādāya -

Adverb -vyādāyam -vyādāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria