Declension table of vyāḍīya

Deva

MasculineSingularDualPlural
Nominativevyāḍīyaḥ vyāḍīyau vyāḍīyāḥ
Vocativevyāḍīya vyāḍīyau vyāḍīyāḥ
Accusativevyāḍīyam vyāḍīyau vyāḍīyān
Instrumentalvyāḍīyena vyāḍīyābhyām vyāḍīyaiḥ vyāḍīyebhiḥ
Dativevyāḍīyāya vyāḍīyābhyām vyāḍīyebhyaḥ
Ablativevyāḍīyāt vyāḍīyābhyām vyāḍīyebhyaḥ
Genitivevyāḍīyasya vyāḍīyayoḥ vyāḍīyānām
Locativevyāḍīye vyāḍīyayoḥ vyāḍīyeṣu

Compound vyāḍīya -

Adverb -vyāḍīyam -vyāḍīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria