Declension table of vyaṃsaka

Deva

MasculineSingularDualPlural
Nominativevyaṃsakaḥ vyaṃsakau vyaṃsakāḥ
Vocativevyaṃsaka vyaṃsakau vyaṃsakāḥ
Accusativevyaṃsakam vyaṃsakau vyaṃsakān
Instrumentalvyaṃsakena vyaṃsakābhyām vyaṃsakaiḥ vyaṃsakebhiḥ
Dativevyaṃsakāya vyaṃsakābhyām vyaṃsakebhyaḥ
Ablativevyaṃsakāt vyaṃsakābhyām vyaṃsakebhyaḥ
Genitivevyaṃsakasya vyaṃsakayoḥ vyaṃsakānām
Locativevyaṃsake vyaṃsakayoḥ vyaṃsakeṣu

Compound vyaṃsaka -

Adverb -vyaṃsakam -vyaṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria