Declension table of vyaṃsa

Deva

NeuterSingularDualPlural
Nominativevyaṃsam vyaṃse vyaṃsāni
Vocativevyaṃsa vyaṃse vyaṃsāni
Accusativevyaṃsam vyaṃse vyaṃsāni
Instrumentalvyaṃsena vyaṃsābhyām vyaṃsaiḥ
Dativevyaṃsāya vyaṃsābhyām vyaṃsebhyaḥ
Ablativevyaṃsāt vyaṃsābhyām vyaṃsebhyaḥ
Genitivevyaṃsasya vyaṃsayoḥ vyaṃsānām
Locativevyaṃse vyaṃsayoḥ vyaṃseṣu

Compound vyaṃsa -

Adverb -vyaṃsam -vyaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria