Declension table of vyaṃsa

Deva

MasculineSingularDualPlural
Nominativevyaṃsaḥ vyaṃsau vyaṃsāḥ
Vocativevyaṃsa vyaṃsau vyaṃsāḥ
Accusativevyaṃsam vyaṃsau vyaṃsān
Instrumentalvyaṃsena vyaṃsābhyām vyaṃsaiḥ vyaṃsebhiḥ
Dativevyaṃsāya vyaṃsābhyām vyaṃsebhyaḥ
Ablativevyaṃsāt vyaṃsābhyām vyaṃsebhyaḥ
Genitivevyaṃsasya vyaṃsayoḥ vyaṃsānām
Locativevyaṃse vyaṃsayoḥ vyaṃseṣu

Compound vyaṃsa -

Adverb -vyaṃsam -vyaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria