सुबन्तावली ?व्रूसयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाव्रूसयिष्यमाणः व्रूसयिष्यमाणौ व्रूसयिष्यमाणाः
सम्बोधनम्व्रूसयिष्यमाण व्रूसयिष्यमाणौ व्रूसयिष्यमाणाः
द्वितीयाव्रूसयिष्यमाणम् व्रूसयिष्यमाणौ व्रूसयिष्यमाणान्
तृतीयाव्रूसयिष्यमाणेन व्रूसयिष्यमाणाभ्याम् व्रूसयिष्यमाणैः व्रूसयिष्यमाणेभिः
चतुर्थीव्रूसयिष्यमाणाय व्रूसयिष्यमाणाभ्याम् व्रूसयिष्यमाणेभ्यः
पञ्चमीव्रूसयिष्यमाणात् व्रूसयिष्यमाणाभ्याम् व्रूसयिष्यमाणेभ्यः
षष्ठीव्रूसयिष्यमाणस्य व्रूसयिष्यमाणयोः व्रूसयिष्यमाणानाम्
सप्तमीव्रूसयिष्यमाणे व्रूसयिष्यमाणयोः व्रूसयिष्यमाणेषु

समास व्रूसयिष्यमाण

अव्यय ॰व्रूसयिष्यमाणम् ॰व्रूसयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria