Declension table of vruḍita

Deva

NeuterSingularDualPlural
Nominativevruḍitam vruḍite vruḍitāni
Vocativevruḍita vruḍite vruḍitāni
Accusativevruḍitam vruḍite vruḍitāni
Instrumentalvruḍitena vruḍitābhyām vruḍitaiḥ
Dativevruḍitāya vruḍitābhyām vruḍitebhyaḥ
Ablativevruḍitāt vruḍitābhyām vruḍitebhyaḥ
Genitivevruḍitasya vruḍitayoḥ vruḍitānām
Locativevruḍite vruḍitayoḥ vruḍiteṣu

Compound vruḍita -

Adverb -vruḍitam -vruḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria