Declension table of ?vrīlasa

Deva

MasculineSingularDualPlural
Nominativevrīlasaḥ vrīlasau vrīlasāḥ
Vocativevrīlasa vrīlasau vrīlasāḥ
Accusativevrīlasam vrīlasau vrīlasān
Instrumentalvrīlasena vrīlasābhyām vrīlasaiḥ vrīlasebhiḥ
Dativevrīlasāya vrīlasābhyām vrīlasebhyaḥ
Ablativevrīlasāt vrīlasābhyām vrīlasebhyaḥ
Genitivevrīlasasya vrīlasayoḥ vrīlasānām
Locativevrīlase vrīlasayoḥ vrīlaseṣu

Compound vrīlasa -

Adverb -vrīlasam -vrīlasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria