सुबन्तावली ?व्रीलस

Roma

पुमान्एकद्विबहु
प्रथमाव्रीलसः व्रीलसौ व्रीलसाः
सम्बोधनम्व्रीलस व्रीलसौ व्रीलसाः
द्वितीयाव्रीलसम् व्रीलसौ व्रीलसान्
तृतीयाव्रीलसेन व्रीलसाभ्याम् व्रीलसैः व्रीलसेभिः
चतुर्थीव्रीलसाय व्रीलसाभ्याम् व्रीलसेभ्यः
पञ्चमीव्रीलसात् व्रीलसाभ्याम् व्रीलसेभ्यः
षष्ठीव्रीलसस्य व्रीलसयोः व्रीलसानाम्
सप्तमीव्रीलसे व्रीलसयोः व्रीलसेषु

समास व्रीलस

अव्यय ॰व्रीलसम् ॰व्रीलसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria