Declension table of vrīhi

Deva

MasculineSingularDualPlural
Nominativevrīhiḥ vrīhī vrīhayaḥ
Vocativevrīhe vrīhī vrīhayaḥ
Accusativevrīhim vrīhī vrīhīn
Instrumentalvrīhiṇā vrīhibhyām vrīhibhiḥ
Dativevrīhaye vrīhibhyām vrīhibhyaḥ
Ablativevrīheḥ vrīhibhyām vrīhibhyaḥ
Genitivevrīheḥ vrīhyoḥ vrīhīṇām
Locativevrīhau vrīhyoḥ vrīhiṣu

Compound vrīhi -

Adverb -vrīhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria