Declension table of ?vrīḍiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vrīḍiṣyamāṇaḥ | vrīḍiṣyamāṇau | vrīḍiṣyamāṇāḥ |
Vocative | vrīḍiṣyamāṇa | vrīḍiṣyamāṇau | vrīḍiṣyamāṇāḥ |
Accusative | vrīḍiṣyamāṇam | vrīḍiṣyamāṇau | vrīḍiṣyamāṇān |
Instrumental | vrīḍiṣyamāṇena | vrīḍiṣyamāṇābhyām | vrīḍiṣyamāṇaiḥ vrīḍiṣyamāṇebhiḥ |
Dative | vrīḍiṣyamāṇāya | vrīḍiṣyamāṇābhyām | vrīḍiṣyamāṇebhyaḥ |
Ablative | vrīḍiṣyamāṇāt | vrīḍiṣyamāṇābhyām | vrīḍiṣyamāṇebhyaḥ |
Genitive | vrīḍiṣyamāṇasya | vrīḍiṣyamāṇayoḥ | vrīḍiṣyamāṇānām |
Locative | vrīḍiṣyamāṇe | vrīḍiṣyamāṇayoḥ | vrīḍiṣyamāṇeṣu |