सुबन्तावली ?व्रीडिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाव्रीडिष्यमाणः व्रीडिष्यमाणौ व्रीडिष्यमाणाः
सम्बोधनम्व्रीडिष्यमाण व्रीडिष्यमाणौ व्रीडिष्यमाणाः
द्वितीयाव्रीडिष्यमाणम् व्रीडिष्यमाणौ व्रीडिष्यमाणान्
तृतीयाव्रीडिष्यमाणेन व्रीडिष्यमाणाभ्याम् व्रीडिष्यमाणैः व्रीडिष्यमाणेभिः
चतुर्थीव्रीडिष्यमाणाय व्रीडिष्यमाणाभ्याम् व्रीडिष्यमाणेभ्यः
पञ्चमीव्रीडिष्यमाणात् व्रीडिष्यमाणाभ्याम् व्रीडिष्यमाणेभ्यः
षष्ठीव्रीडिष्यमाणस्य व्रीडिष्यमाणयोः व्रीडिष्यमाणानाम्
सप्तमीव्रीडिष्यमाणे व्रीडिष्यमाणयोः व्रीडिष्यमाणेषु

समास व्रीडिष्यमाण

अव्यय ॰व्रीडिष्यमाणम् ॰व्रीडिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria