Declension table of ?vrīḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevrīḍiṣyamāṇaḥ vrīḍiṣyamāṇau vrīḍiṣyamāṇāḥ
Vocativevrīḍiṣyamāṇa vrīḍiṣyamāṇau vrīḍiṣyamāṇāḥ
Accusativevrīḍiṣyamāṇam vrīḍiṣyamāṇau vrīḍiṣyamāṇān
Instrumentalvrīḍiṣyamāṇena vrīḍiṣyamāṇābhyām vrīḍiṣyamāṇaiḥ vrīḍiṣyamāṇebhiḥ
Dativevrīḍiṣyamāṇāya vrīḍiṣyamāṇābhyām vrīḍiṣyamāṇebhyaḥ
Ablativevrīḍiṣyamāṇāt vrīḍiṣyamāṇābhyām vrīḍiṣyamāṇebhyaḥ
Genitivevrīḍiṣyamāṇasya vrīḍiṣyamāṇayoḥ vrīḍiṣyamāṇānām
Locativevrīḍiṣyamāṇe vrīḍiṣyamāṇayoḥ vrīḍiṣyamāṇeṣu

Compound vrīḍiṣyamāṇa -

Adverb -vrīḍiṣyamāṇam -vrīḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria