Declension table of vrīḍāvat

Deva

NeuterSingularDualPlural
Nominativevrīḍāvat vrīḍāvantī vrīḍāvatī vrīḍāvanti
Vocativevrīḍāvat vrīḍāvantī vrīḍāvatī vrīḍāvanti
Accusativevrīḍāvat vrīḍāvantī vrīḍāvatī vrīḍāvanti
Instrumentalvrīḍāvatā vrīḍāvadbhyām vrīḍāvadbhiḥ
Dativevrīḍāvate vrīḍāvadbhyām vrīḍāvadbhyaḥ
Ablativevrīḍāvataḥ vrīḍāvadbhyām vrīḍāvadbhyaḥ
Genitivevrīḍāvataḥ vrīḍāvatoḥ vrīḍāvatām
Locativevrīḍāvati vrīḍāvatoḥ vrīḍāvatsu

Adverb -vrīḍāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria