Declension table of ?vraścayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevraścayiṣyamāṇā vraścayiṣyamāṇe vraścayiṣyamāṇāḥ
Vocativevraścayiṣyamāṇe vraścayiṣyamāṇe vraścayiṣyamāṇāḥ
Accusativevraścayiṣyamāṇām vraścayiṣyamāṇe vraścayiṣyamāṇāḥ
Instrumentalvraścayiṣyamāṇayā vraścayiṣyamāṇābhyām vraścayiṣyamāṇābhiḥ
Dativevraścayiṣyamāṇāyai vraścayiṣyamāṇābhyām vraścayiṣyamāṇābhyaḥ
Ablativevraścayiṣyamāṇāyāḥ vraścayiṣyamāṇābhyām vraścayiṣyamāṇābhyaḥ
Genitivevraścayiṣyamāṇāyāḥ vraścayiṣyamāṇayoḥ vraścayiṣyamāṇānām
Locativevraścayiṣyamāṇāyām vraścayiṣyamāṇayoḥ vraścayiṣyamāṇāsu

Adverb -vraścayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria