सुबन्तावली ?व्रश्चयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाव्रश्चयिष्यमाणा व्रश्चयिष्यमाणे व्रश्चयिष्यमाणाः
सम्बोधनम्व्रश्चयिष्यमाणे व्रश्चयिष्यमाणे व्रश्चयिष्यमाणाः
द्वितीयाव्रश्चयिष्यमाणाम् व्रश्चयिष्यमाणे व्रश्चयिष्यमाणाः
तृतीयाव्रश्चयिष्यमाणया व्रश्चयिष्यमाणाभ्याम् व्रश्चयिष्यमाणाभिः
चतुर्थीव्रश्चयिष्यमाणायै व्रश्चयिष्यमाणाभ्याम् व्रश्चयिष्यमाणाभ्यः
पञ्चमीव्रश्चयिष्यमाणायाः व्रश्चयिष्यमाणाभ्याम् व्रश्चयिष्यमाणाभ्यः
षष्ठीव्रश्चयिष्यमाणायाः व्रश्चयिष्यमाणयोः व्रश्चयिष्यमाणानाम्
सप्तमीव्रश्चयिष्यमाणायाम् व्रश्चयिष्यमाणयोः व्रश्चयिष्यमाणासु

अव्यय ॰व्रश्चयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria