Declension table of vraścana

Deva

MasculineSingularDualPlural
Nominativevraścanaḥ vraścanau vraścanāḥ
Vocativevraścana vraścanau vraścanāḥ
Accusativevraścanam vraścanau vraścanān
Instrumentalvraścanena vraścanābhyām vraścanaiḥ vraścanebhiḥ
Dativevraścanāya vraścanābhyām vraścanebhyaḥ
Ablativevraścanāt vraścanābhyām vraścanebhyaḥ
Genitivevraścanasya vraścanayoḥ vraścanānām
Locativevraścane vraścanayoḥ vraścaneṣu

Compound vraścana -

Adverb -vraścanam -vraścanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria