Declension table of ?vratavivekabhāskara

Deva

MasculineSingularDualPlural
Nominativevratavivekabhāskaraḥ vratavivekabhāskarau vratavivekabhāskarāḥ
Vocativevratavivekabhāskara vratavivekabhāskarau vratavivekabhāskarāḥ
Accusativevratavivekabhāskaram vratavivekabhāskarau vratavivekabhāskarān
Instrumentalvratavivekabhāskareṇa vratavivekabhāskarābhyām vratavivekabhāskaraiḥ vratavivekabhāskarebhiḥ
Dativevratavivekabhāskarāya vratavivekabhāskarābhyām vratavivekabhāskarebhyaḥ
Ablativevratavivekabhāskarāt vratavivekabhāskarābhyām vratavivekabhāskarebhyaḥ
Genitivevratavivekabhāskarasya vratavivekabhāskarayoḥ vratavivekabhāskarāṇām
Locativevratavivekabhāskare vratavivekabhāskarayoḥ vratavivekabhāskareṣu

Compound vratavivekabhāskara -

Adverb -vratavivekabhāskaram -vratavivekabhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria