सुबन्तावली ?व्रतविवेकभास्कर

Roma

पुमान्एकद्विबहु
प्रथमाव्रतविवेकभास्करः व्रतविवेकभास्करौ व्रतविवेकभास्कराः
सम्बोधनम्व्रतविवेकभास्कर व्रतविवेकभास्करौ व्रतविवेकभास्कराः
द्वितीयाव्रतविवेकभास्करम् व्रतविवेकभास्करौ व्रतविवेकभास्करान्
तृतीयाव्रतविवेकभास्करेण व्रतविवेकभास्कराभ्याम् व्रतविवेकभास्करैः व्रतविवेकभास्करेभिः
चतुर्थीव्रतविवेकभास्कराय व्रतविवेकभास्कराभ्याम् व्रतविवेकभास्करेभ्यः
पञ्चमीव्रतविवेकभास्करात् व्रतविवेकभास्कराभ्याम् व्रतविवेकभास्करेभ्यः
षष्ठीव्रतविवेकभास्करस्य व्रतविवेकभास्करयोः व्रतविवेकभास्कराणाम्
सप्तमीव्रतविवेकभास्करे व्रतविवेकभास्करयोः व्रतविवेकभास्करेषु

समास व्रतविवेकभास्कर

अव्यय ॰व्रतविवेकभास्करम् ॰व्रतविवेकभास्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria