सुबन्तावली ?व्रतक

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रतकम् व्रतके व्रतकानि
सम्बोधनम्व्रतक व्रतके व्रतकानि
द्वितीयाव्रतकम् व्रतके व्रतकानि
तृतीयाव्रतकेन व्रतकाभ्याम् व्रतकैः
चतुर्थीव्रतकाय व्रतकाभ्याम् व्रतकेभ्यः
पञ्चमीव्रतकात् व्रतकाभ्याम् व्रतकेभ्यः
षष्ठीव्रतकस्य व्रतकयोः व्रतकानाम्
सप्तमीव्रतके व्रतकयोः व्रतकेषु

समास व्रतक

अव्यय ॰व्रतकम् ॰व्रतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria