Declension table of ?vrataka

Deva

NeuterSingularDualPlural
Nominativevratakam vratake vratakāni
Vocativevrataka vratake vratakāni
Accusativevratakam vratake vratakāni
Instrumentalvratakena vratakābhyām vratakaiḥ
Dativevratakāya vratakābhyām vratakebhyaḥ
Ablativevratakāt vratakābhyām vratakebhyaḥ
Genitivevratakasya vratakayoḥ vratakānām
Locativevratake vratakayoḥ vratakeṣu

Compound vrataka -

Adverb -vratakam -vratakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria