Declension table of ?vratadāna

Deva

NeuterSingularDualPlural
Nominativevratadānam vratadāne vratadānāni
Vocativevratadāna vratadāne vratadānāni
Accusativevratadānam vratadāne vratadānāni
Instrumentalvratadānena vratadānābhyām vratadānaiḥ
Dativevratadānāya vratadānābhyām vratadānebhyaḥ
Ablativevratadānāt vratadānābhyām vratadānebhyaḥ
Genitivevratadānasya vratadānayoḥ vratadānānām
Locativevratadāne vratadānayoḥ vratadāneṣu

Compound vratadāna -

Adverb -vratadānam -vratadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria