सुबन्तावली ?व्रतदान

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रतदानम् व्रतदाने व्रतदानानि
सम्बोधनम्व्रतदान व्रतदाने व्रतदानानि
द्वितीयाव्रतदानम् व्रतदाने व्रतदानानि
तृतीयाव्रतदानेन व्रतदानाभ्याम् व्रतदानैः
चतुर्थीव्रतदानाय व्रतदानाभ्याम् व्रतदानेभ्यः
पञ्चमीव्रतदानात् व्रतदानाभ्याम् व्रतदानेभ्यः
षष्ठीव्रतदानस्य व्रतदानयोः व्रतदानानाम्
सप्तमीव्रतदाने व्रतदानयोः व्रतदानेषु

समास व्रतदान

अव्यय ॰व्रतदानम् ॰व्रतदानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria