Declension table of vratabandha

Deva

MasculineSingularDualPlural
Nominativevratabandhaḥ vratabandhau vratabandhāḥ
Vocativevratabandha vratabandhau vratabandhāḥ
Accusativevratabandham vratabandhau vratabandhān
Instrumentalvratabandhena vratabandhābhyām vratabandhaiḥ vratabandhebhiḥ
Dativevratabandhāya vratabandhābhyām vratabandhebhyaḥ
Ablativevratabandhāt vratabandhābhyām vratabandhebhyaḥ
Genitivevratabandhasya vratabandhayoḥ vratabandhānām
Locativevratabandhe vratabandhayoḥ vratabandheṣu

Compound vratabandha -

Adverb -vratabandham -vratabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria