सुबन्तावली ?व्रजवनिता

Roma

स्त्रीएकद्विबहु
प्रथमाव्रजवनिता व्रजवनिते व्रजवनिताः
सम्बोधनम्व्रजवनिते व्रजवनिते व्रजवनिताः
द्वितीयाव्रजवनिताम् व्रजवनिते व्रजवनिताः
तृतीयाव्रजवनितया व्रजवनिताभ्याम् व्रजवनिताभिः
चतुर्थीव्रजवनितायै व्रजवनिताभ्याम् व्रजवनिताभ्यः
पञ्चमीव्रजवनितायाः व्रजवनिताभ्याम् व्रजवनिताभ्यः
षष्ठीव्रजवनितायाः व्रजवनितयोः व्रजवनितानाम्
सप्तमीव्रजवनितायाम् व्रजवनितयोः व्रजवनितासु

अव्यय ॰व्रजवनितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria