Declension table of ?vrajavanitā

Deva

FeminineSingularDualPlural
Nominativevrajavanitā vrajavanite vrajavanitāḥ
Vocativevrajavanite vrajavanite vrajavanitāḥ
Accusativevrajavanitām vrajavanite vrajavanitāḥ
Instrumentalvrajavanitayā vrajavanitābhyām vrajavanitābhiḥ
Dativevrajavanitāyai vrajavanitābhyām vrajavanitābhyaḥ
Ablativevrajavanitāyāḥ vrajavanitābhyām vrajavanitābhyaḥ
Genitivevrajavanitāyāḥ vrajavanitayoḥ vrajavanitānām
Locativevrajavanitāyām vrajavanitayoḥ vrajavanitāsu

Adverb -vrajavanitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria