Declension table of ?vrajavadhū

Deva

FeminineSingularDualPlural
Nominativevrajavadhūḥ vrajavadhvau vrajavadhvaḥ
Vocativevrajavadhu vrajavadhvau vrajavadhvaḥ
Accusativevrajavadhūm vrajavadhvau vrajavadhūḥ
Instrumentalvrajavadhvā vrajavadhūbhyām vrajavadhūbhiḥ
Dativevrajavadhvai vrajavadhūbhyām vrajavadhūbhyaḥ
Ablativevrajavadhvāḥ vrajavadhūbhyām vrajavadhūbhyaḥ
Genitivevrajavadhvāḥ vrajavadhvoḥ vrajavadhūnām
Locativevrajavadhvām vrajavadhvoḥ vrajavadhūṣu

Compound vrajavadhu - vrajavadhū -

Adverb -vrajavadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria