सुबन्तावली ?व्रजवधू

Roma

स्त्रीएकद्विबहु
प्रथमाव्रजवधूः व्रजवध्वौ व्रजवध्वः
सम्बोधनम्व्रजवधु व्रजवध्वौ व्रजवध्वः
द्वितीयाव्रजवधूम् व्रजवध्वौ व्रजवधूः
तृतीयाव्रजवध्वा व्रजवधूभ्याम् व्रजवधूभिः
चतुर्थीव्रजवध्वै व्रजवधूभ्याम् व्रजवधूभ्यः
पञ्चमीव्रजवध्वाः व्रजवधूभ्याम् व्रजवधूभ्यः
षष्ठीव्रजवध्वाः व्रजवध्वोः व्रजवधूनाम्
सप्तमीव्रजवध्वाम् व्रजवध्वोः व्रजवधूषु

समास व्रजवधु व्रजवधू

अव्यय ॰व्रजवधु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria