सुबन्तावली व्रजमोहन

Roma

पुमान्एकद्विबहु
प्रथमाव्रजमोहनः व्रजमोहनौ व्रजमोहनाः
सम्बोधनम्व्रजमोहन व्रजमोहनौ व्रजमोहनाः
द्वितीयाव्रजमोहनम् व्रजमोहनौ व्रजमोहनान्
तृतीयाव्रजमोहनेन व्रजमोहनाभ्याम् व्रजमोहनैः व्रजमोहनेभिः
चतुर्थीव्रजमोहनाय व्रजमोहनाभ्याम् व्रजमोहनेभ्यः
पञ्चमीव्रजमोहनात् व्रजमोहनाभ्याम् व्रजमोहनेभ्यः
षष्ठीव्रजमोहनस्य व्रजमोहनयोः व्रजमोहनानाम्
सप्तमीव्रजमोहने व्रजमोहनयोः व्रजमोहनेषु

समास व्रजमोहन

अव्यय ॰व्रजमोहनम् ॰व्रजमोहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria