Declension table of vrajamohana

Deva

MasculineSingularDualPlural
Nominativevrajamohanaḥ vrajamohanau vrajamohanāḥ
Vocativevrajamohana vrajamohanau vrajamohanāḥ
Accusativevrajamohanam vrajamohanau vrajamohanān
Instrumentalvrajamohanena vrajamohanābhyām vrajamohanaiḥ vrajamohanebhiḥ
Dativevrajamohanāya vrajamohanābhyām vrajamohanebhyaḥ
Ablativevrajamohanāt vrajamohanābhyām vrajamohanebhyaḥ
Genitivevrajamohanasya vrajamohanayoḥ vrajamohanānām
Locativevrajamohane vrajamohanayoḥ vrajamohaneṣu

Compound vrajamohana -

Adverb -vrajamohanam -vrajamohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria