Declension table of vrātyastoma

Deva

NeuterSingularDualPlural
Nominativevrātyastomam vrātyastome vrātyastomāni
Vocativevrātyastoma vrātyastome vrātyastomāni
Accusativevrātyastomam vrātyastome vrātyastomāni
Instrumentalvrātyastomena vrātyastomābhyām vrātyastomaiḥ
Dativevrātyastomāya vrātyastomābhyām vrātyastomebhyaḥ
Ablativevrātyastomāt vrātyastomābhyām vrātyastomebhyaḥ
Genitivevrātyastomasya vrātyastomayoḥ vrātyastomānām
Locativevrātyastome vrātyastomayoḥ vrātyastomeṣu

Compound vrātyastoma -

Adverb -vrātyastomam -vrātyastomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria