Declension table of vrātyakāṇḍa

Deva

NeuterSingularDualPlural
Nominativevrātyakāṇḍam vrātyakāṇḍe vrātyakāṇḍāni
Vocativevrātyakāṇḍa vrātyakāṇḍe vrātyakāṇḍāni
Accusativevrātyakāṇḍam vrātyakāṇḍe vrātyakāṇḍāni
Instrumentalvrātyakāṇḍena vrātyakāṇḍābhyām vrātyakāṇḍaiḥ
Dativevrātyakāṇḍāya vrātyakāṇḍābhyām vrātyakāṇḍebhyaḥ
Ablativevrātyakāṇḍāt vrātyakāṇḍābhyām vrātyakāṇḍebhyaḥ
Genitivevrātyakāṇḍasya vrātyakāṇḍayoḥ vrātyakāṇḍānām
Locativevrātyakāṇḍe vrātyakāṇḍayoḥ vrātyakāṇḍeṣu

Compound vrātyakāṇḍa -

Adverb -vrātyakāṇḍam -vrātyakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria