Declension table of vrāta

Deva

MasculineSingularDualPlural
Nominativevrātaḥ vrātau vrātāḥ
Vocativevrāta vrātau vrātāḥ
Accusativevrātam vrātau vrātān
Instrumentalvrātena vrātābhyām vrātaiḥ vrātebhiḥ
Dativevrātāya vrātābhyām vrātebhyaḥ
Ablativevrātāt vrātābhyām vrātebhyaḥ
Genitivevrātasya vrātayoḥ vrātānām
Locativevrāte vrātayoḥ vrāteṣu

Compound vrāta -

Adverb -vrātam -vrātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria