Declension table of ?vraṇayita

Deva

NeuterSingularDualPlural
Nominativevraṇayitam vraṇayite vraṇayitāni
Vocativevraṇayita vraṇayite vraṇayitāni
Accusativevraṇayitam vraṇayite vraṇayitāni
Instrumentalvraṇayitena vraṇayitābhyām vraṇayitaiḥ
Dativevraṇayitāya vraṇayitābhyām vraṇayitebhyaḥ
Ablativevraṇayitāt vraṇayitābhyām vraṇayitebhyaḥ
Genitivevraṇayitasya vraṇayitayoḥ vraṇayitānām
Locativevraṇayite vraṇayitayoḥ vraṇayiteṣu

Compound vraṇayita -

Adverb -vraṇayitam -vraṇayitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria