सुबन्तावली व्रणयितRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | व्रणयितम् | व्रणयिते | व्रणयितानि |
सम्बोधनम् | व्रणयित | व्रणयिते | व्रणयितानि |
द्वितीया | व्रणयितम् | व्रणयिते | व्रणयितानि |
तृतीया | व्रणयितेन | व्रणयिताभ्याम् | व्रणयितैः |
चतुर्थी | व्रणयिताय | व्रणयिताभ्याम् | व्रणयितेभ्यः |
पञ्चमी | व्रणयितात् | व्रणयिताभ्याम् | व्रणयितेभ्यः |
षष्ठी | व्रणयितस्य | व्रणयितयोः | व्रणयितानाम् |
सप्तमी | व्रणयिते | व्रणयितयोः | व्रणयितेषु |