Declension table of ?vraṇagranthi

Deva

MasculineSingularDualPlural
Nominativevraṇagranthiḥ vraṇagranthī vraṇagranthayaḥ
Vocativevraṇagranthe vraṇagranthī vraṇagranthayaḥ
Accusativevraṇagranthim vraṇagranthī vraṇagranthīn
Instrumentalvraṇagranthinā vraṇagranthibhyām vraṇagranthibhiḥ
Dativevraṇagranthaye vraṇagranthibhyām vraṇagranthibhyaḥ
Ablativevraṇagrantheḥ vraṇagranthibhyām vraṇagranthibhyaḥ
Genitivevraṇagrantheḥ vraṇagranthyoḥ vraṇagranthīnām
Locativevraṇagranthau vraṇagranthyoḥ vraṇagranthiṣu

Compound vraṇagranthi -

Adverb -vraṇagranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria