सुबन्तावली ?व्रणग्रन्थि

Roma

पुमान्एकद्विबहु
प्रथमाव्रणग्रन्थिः व्रणग्रन्थी व्रणग्रन्थयः
सम्बोधनम्व्रणग्रन्थे व्रणग्रन्थी व्रणग्रन्थयः
द्वितीयाव्रणग्रन्थिम् व्रणग्रन्थी व्रणग्रन्थीन्
तृतीयाव्रणग्रन्थिना व्रणग्रन्थिभ्याम् व्रणग्रन्थिभिः
चतुर्थीव्रणग्रन्थये व्रणग्रन्थिभ्याम् व्रणग्रन्थिभ्यः
पञ्चमीव्रणग्रन्थेः व्रणग्रन्थिभ्याम् व्रणग्रन्थिभ्यः
षष्ठीव्रणग्रन्थेः व्रणग्रन्थ्योः व्रणग्रन्थीनाम्
सप्तमीव्रणग्रन्थौ व्रणग्रन्थ्योः व्रणग्रन्थिषु

समास व्रणग्रन्थि

अव्यय ॰व्रणग्रन्थि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria