Declension table of ?viśveśvaradattamiśra

Deva

MasculineSingularDualPlural
Nominativeviśveśvaradattamiśraḥ viśveśvaradattamiśrau viśveśvaradattamiśrāḥ
Vocativeviśveśvaradattamiśra viśveśvaradattamiśrau viśveśvaradattamiśrāḥ
Accusativeviśveśvaradattamiśram viśveśvaradattamiśrau viśveśvaradattamiśrān
Instrumentalviśveśvaradattamiśreṇa viśveśvaradattamiśrābhyām viśveśvaradattamiśraiḥ viśveśvaradattamiśrebhiḥ
Dativeviśveśvaradattamiśrāya viśveśvaradattamiśrābhyām viśveśvaradattamiśrebhyaḥ
Ablativeviśveśvaradattamiśrāt viśveśvaradattamiśrābhyām viśveśvaradattamiśrebhyaḥ
Genitiveviśveśvaradattamiśrasya viśveśvaradattamiśrayoḥ viśveśvaradattamiśrāṇām
Locativeviśveśvaradattamiśre viśveśvaradattamiśrayoḥ viśveśvaradattamiśreṣu

Compound viśveśvaradattamiśra -

Adverb -viśveśvaradattamiśram -viśveśvaradattamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria