सुबन्तावली ?विश्वेश्वरदत्तमिश्र

Roma

पुमान्एकद्विबहु
प्रथमाविश्वेश्वरदत्तमिश्रः विश्वेश्वरदत्तमिश्रौ विश्वेश्वरदत्तमिश्राः
सम्बोधनम्विश्वेश्वरदत्तमिश्र विश्वेश्वरदत्तमिश्रौ विश्वेश्वरदत्तमिश्राः
द्वितीयाविश्वेश्वरदत्तमिश्रम् विश्वेश्वरदत्तमिश्रौ विश्वेश्वरदत्तमिश्रान्
तृतीयाविश्वेश्वरदत्तमिश्रेण विश्वेश्वरदत्तमिश्राभ्याम् विश्वेश्वरदत्तमिश्रैः विश्वेश्वरदत्तमिश्रेभिः
चतुर्थीविश्वेश्वरदत्तमिश्राय विश्वेश्वरदत्तमिश्राभ्याम् विश्वेश्वरदत्तमिश्रेभ्यः
पञ्चमीविश्वेश्वरदत्तमिश्रात् विश्वेश्वरदत्तमिश्राभ्याम् विश्वेश्वरदत्तमिश्रेभ्यः
षष्ठीविश्वेश्वरदत्तमिश्रस्य विश्वेश्वरदत्तमिश्रयोः विश्वेश्वरदत्तमिश्राणाम्
सप्तमीविश्वेश्वरदत्तमिश्रे विश्वेश्वरदत्तमिश्रयोः विश्वेश्वरदत्तमिश्रेषु

समास विश्वेश्वरदत्तमिश्र

अव्यय ॰विश्वेश्वरदत्तमिश्रम् ॰विश्वेश्वरदत्तमिश्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria