Declension table of viśveśvara

Deva

MasculineSingularDualPlural
Nominativeviśveśvaraḥ viśveśvarau viśveśvarāḥ
Vocativeviśveśvara viśveśvarau viśveśvarāḥ
Accusativeviśveśvaram viśveśvarau viśveśvarān
Instrumentalviśveśvareṇa viśveśvarābhyām viśveśvaraiḥ viśveśvarebhiḥ
Dativeviśveśvarāya viśveśvarābhyām viśveśvarebhyaḥ
Ablativeviśveśvarāt viśveśvarābhyām viśveśvarebhyaḥ
Genitiveviśveśvarasya viśveśvarayoḥ viśveśvarāṇām
Locativeviśveśvare viśveśvarayoḥ viśveśvareṣu

Compound viśveśvara -

Adverb -viśveśvaram -viśveśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria