Declension table of ?viśveśa

Deva

NeuterSingularDualPlural
Nominativeviśveśam viśveśe viśveśāni
Vocativeviśveśa viśveśe viśveśāni
Accusativeviśveśam viśveśe viśveśāni
Instrumentalviśveśena viśveśābhyām viśveśaiḥ
Dativeviśveśāya viśveśābhyām viśveśebhyaḥ
Ablativeviśveśāt viśveśābhyām viśveśebhyaḥ
Genitiveviśveśasya viśveśayoḥ viśveśānām
Locativeviśveśe viśveśayoḥ viśveśeṣu

Compound viśveśa -

Adverb -viśveśam -viśveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria