Declension table of viśvavidyālaya

Deva

MasculineSingularDualPlural
Nominativeviśvavidyālayaḥ viśvavidyālayau viśvavidyālayāḥ
Vocativeviśvavidyālaya viśvavidyālayau viśvavidyālayāḥ
Accusativeviśvavidyālayam viśvavidyālayau viśvavidyālayān
Instrumentalviśvavidyālayena viśvavidyālayābhyām viśvavidyālayaiḥ viśvavidyālayebhiḥ
Dativeviśvavidyālayāya viśvavidyālayābhyām viśvavidyālayebhyaḥ
Ablativeviśvavidyālayāt viśvavidyālayābhyām viśvavidyālayebhyaḥ
Genitiveviśvavidyālayasya viśvavidyālayayoḥ viśvavidyālayānām
Locativeviśvavidyālaye viśvavidyālayayoḥ viśvavidyālayeṣu

Compound viśvavidyālaya -

Adverb -viśvavidyālayam -viśvavidyālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria