Declension table of viśvavasu

Deva

MasculineSingularDualPlural
Nominativeviśvavasuḥ viśvavasū viśvavasavaḥ
Vocativeviśvavaso viśvavasū viśvavasavaḥ
Accusativeviśvavasum viśvavasū viśvavasūn
Instrumentalviśvavasunā viśvavasubhyām viśvavasubhiḥ
Dativeviśvavasave viśvavasubhyām viśvavasubhyaḥ
Ablativeviśvavasoḥ viśvavasubhyām viśvavasubhyaḥ
Genitiveviśvavasoḥ viśvavasvoḥ viśvavasūnām
Locativeviśvavasau viśvavasvoḥ viśvavasuṣu

Compound viśvavasu -

Adverb -viśvavasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria