Declension table of viśvavāra

Deva

NeuterSingularDualPlural
Nominativeviśvavāram viśvavāre viśvavārāṇi
Vocativeviśvavāra viśvavāre viśvavārāṇi
Accusativeviśvavāram viśvavāre viśvavārāṇi
Instrumentalviśvavāreṇa viśvavārābhyām viśvavāraiḥ
Dativeviśvavārāya viśvavārābhyām viśvavārebhyaḥ
Ablativeviśvavārāt viśvavārābhyām viśvavārebhyaḥ
Genitiveviśvavārasya viśvavārayoḥ viśvavārāṇām
Locativeviśvavāre viśvavārayoḥ viśvavāreṣu

Compound viśvavāra -

Adverb -viśvavāram -viśvavārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria